वांछित मन्त्र चुनें

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्न॑: सहुरे हू॒त ए॑धि । ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ॥

अंग्रेज़ी लिप्यंतरण

agnir iva manyo tviṣitaḥ sahasva senānīr naḥ sahure hūta edhi | hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva ||

पद पाठ

अ॒ग्निःऽइ॑व । म॒न्यो॒ इति॑ । त्वि॒षि॒तः । स॒ह॒स्व॒ । से॒ना॒ऽनीः । नः॒ । स॒हु॒रे॒ । हू॒तः । ए॒धि॒ । ह॒त्वाय॑ । शत्रू॑न् । वि । भ॒ज॒स्व॒ । वेदः॑ । ओजः॑ । मिमा॑नः । वि । मृधः॑ । नु॒द॒स्व॒ ॥ १०.८४.२

ऋग्वेद » मण्डल:10» सूक्त:84» मन्त्र:2 | अष्टक:8» अध्याय:3» वर्ग:19» मन्त्र:2 | मण्डल:10» अनुवाक:6» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मन्यो) हे आत्मप्रभाववाले या स्वाभिमानवाले ! (अग्निः इव-त्विषितः) अग्नि के समान प्रज्वलित तेजस्वी तू है (नः सेनानीः) हमारा सेनानायक हुआ (सहुरे) हे सहनशील ! (हूतः-एधि) आमन्त्रित किया हुआ हमारी ओर हो (सहस्व) शत्रुओं को बाधित कर (शत्रून् हत्वाय) शत्रुओं को मारकर (वेदः-विभजस्व) उनका धन बाँट दे (ओजः-मिमानः) बल का प्रदर्शन करता हुआ (मृधः-विनुदस्व) शत्रुओं को विनष्ट कर ॥२॥
भावार्थभाषाः - आत्मप्रभाववाले य स्वाभिमानी जन को अग्नि के समान तेजस्वी सेनानीरूप में स्वीकार करना चाहिये, जो शत्रुओं पर आक्रमण करके उनको विनष्ट कर उनके धन को छीन ले ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मन्यो) हे आत्मप्रभाववन् ! “मतुब्लोपश्छान्दसः” (अग्निः इव-त्विषितः) अग्निसमानः प्रज्वलितस्तेजस्वी-असि (नः सेनानीः) अस्माकं सेनानायकः सन् (सहुरे) सहनशील ! (हूतः-एधि) आहूतः-आमन्त्रितोऽस्मदभिमुखो भव (सहस्व) शत्रून् बाधस्व (शत्रून् हत्वाय) शत्रून् हत्वा (वेदः-विभजस्व) तेषां धनं वितर (ओजः-मिमानः मृधः-विनुदस्व) बलं कुर्वन् शत्रून् विनाशय ॥२॥